A 300-2 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 300/2
Title: Skandapurāṇa
Dimensions: 28 x 10.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1567
Acc No.: NAK 3/71
Remarks:
Reel No. A 300/2
Inventory No. 67193
Title Skandapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 10.5 cm
Binding Hole
Folios 61
Lines per Folio 7–8
Foliation
Scribe Śrīmadḍaṃvara Śāhī
Date of Copying ŚS 1567
Place of Deposit NAK
Accession No. 3/71
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
bhavānīśaṃkarābhyāṃ namaḥ || ||
kārttikeya uvāca ||
merupṛṣṭhe sukhāsīnaṃ devadevaṃ jagadguraṃ(!) ||
praṇamya jagatān nāthaṃ sarvvavāṃchitadāyakaṃ || 1 ||
ahaṃ pṛchāmi deveśa sādhakānāṃ hitāya ca ||
mahāpathena me yāṃtiṃ(!) mānavāḥ sādhakāḥ smṛtāḥ || 2 ||
teṣam artthe phalaṃ brūhi satyaṃ deva sadāśiva ||
gachaṃ(!)ti sādhakāḥ sarve svayan dehena śaṃkara || 3 || ||
śrīīśvara uvāca || (fol. 1v1–5)
End
tat sarvaṃ na samayāti(!) kalpasya ca mahāprabho ||
kalpaṃ śṛṇvaṃti kalpaṃ śṛṇvaṃti
ye svādasvargamārgaratā narā || 22 ||
saṃpaṭhaṃti ca ye bhaktyā te muktā nātra saṃśaya ||
kedāraṃ nāmaśāstraṃ vai devānām api durlabhaṃ || 23 ||
bhaktyā śṛṇvaṃti ye lokā uttīrṇā bhavasāgarāt ||
labhaṃte śivasāyujyaṃ satyaṃ satyaṃ na saṃśayaḥ || 24 || (fol. 60v8–61r3)
Colophon
iti śrīśivapurāṇe kedārakalpe sādhakakailāśavāso nāmāṣṭamo dhyāyaḥ || || ❁ || śrīrāmaṃ bhaje || ❁ || ... kedārakalpanāmāyaṃ graṃthaḥ samāptaḥ || ❁ || saptarttuvāṇacaṃdrebde pauṣamāse bhṛgorddine ... śrīmaḍḍuṃvarasāhīyaṃ rathaṃ kedārakalpakaṃ || (fol. 61v3–7)
Microfilm Details
Reel No. A 300/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000