A 300-2 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 300/2
Title: Skandapurāṇa
Dimensions: 28 x 10.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1567
Acc No.: NAK 3/71
Remarks:


Reel No. A 300/2

Inventory No. 67193

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.5 cm

Binding Hole

Folios 61

Lines per Folio 7–8

Foliation

Scribe Śrīmadḍaṃvara Śāhī

Date of Copying ŚS 1567

Place of Deposit NAK

Accession No. 3/71

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bhavānīśaṃkarābhyāṃ namaḥ ||    ||

kārttikeya uvāca ||

merupṛṣṭhe sukhāsīnaṃ devadevaṃ jagadguraṃ(!) ||
praṇamya jagatān nāthaṃ sarvvavāṃchitadāyakaṃ || 1 ||

ahaṃ pṛchāmi deveśa sādhakānāṃ hitāya ca ||
mahāpathena me yāṃtiṃ(!) mānavāḥ sādhakāḥ smṛtāḥ || 2 ||

teṣam artthe phalaṃ brūhi satyaṃ deva sadāśiva ||
gachaṃ(!)ti sādhakāḥ sarve svayan dehena śaṃkara || 3 ||    ||

śrīīśvara uvāca || (fol. 1v1–5)

End

tat sarvaṃ na samayāti(!) kalpasya ca mahāprabho ||
kalpaṃ śṛṇvaṃti kalpaṃ śṛṇvaṃti
ye svādasvargamārgaratā narā || 22 ||

saṃpaṭhaṃti ca ye bhaktyā te muktā nātra saṃśaya ||
kedāraṃ nāmaśāstraṃ vai devānām api durlabhaṃ || 23 ||

bhaktyā śṛṇvaṃti ye lokā uttīrṇā bhavasāgarāt ||
labhaṃte śivasāyujyaṃ satyaṃ satyaṃ na saṃśayaḥ || 24 || (fol. 60v8–61r3)

Colophon

iti śrīśivapurāṇe kedārakalpe sādhakakailāśavāso nāmāṣṭamo dhyāyaḥ ||    || ❁ || śrīrāmaṃ bhaje || ❁ || ... kedārakalpanāmāyaṃ graṃthaḥ samāptaḥ || ❁ || saptarttuvāṇacaṃdrebde pauṣamāse bhṛgorddine ... śrīmaḍḍuṃvarasāhīyaṃ rathaṃ kedārakalpakaṃ || (fol. 61v3–7)

Microfilm Details

Reel No. A 300/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000